Fundstellen

RAdhy, 1, 114.1
  triphalā citramūlaṃ ca saurāṣṭrī navasādaram /Kontext
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Kontext
RArṇ, 17, 119.1
  plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /Kontext
RArṇ, 9, 17.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCūM, 12, 58.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
RCūM, 13, 28.2
  vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ //Kontext
RCūM, 13, 69.2
  tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ //Kontext
RCūM, 13, 71.2
  dātavyaṃ citratoyairvā sannipāte visaṃjñake //Kontext
RHT, 2, 3.1
  āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /Kontext
RPSudh, 7, 59.1
  citramūlakarudantike śubhā jambukī jalayutā dravantikā /Kontext
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Kontext
RRS, 4, 64.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
ŚdhSaṃh, 2, 12, 157.2
  kākamācīkuraṇṭotthadravair sahadevyamṛtānīlīnirguṇḍīcitrajaistathā //Kontext
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Kontext