References

BhPr, 2, 3, 35.1
  nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare /Context
RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Context
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Context
RArṇ, 14, 164.1
  veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /Context
RArṇ, 16, 4.2
  taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //Context
RArṇ, 16, 101.2
  veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //Context
RCint, 3, 34.3
  vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //Context
RCint, 3, 80.1
  śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike /Context
RCint, 3, 103.2
  bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /Context
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
RCūM, 16, 21.1
  tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ /Context
RCūM, 5, 3.1
  vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Context
RHT, 6, 1.1
  grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /Context
RKDh, 1, 1, 27.1
  vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare /Context
RKDh, 1, 1, 232.1
  tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam /Context
RPSudh, 1, 33.2
  triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //Context
RPSudh, 1, 109.1
  bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet /Context
RPSudh, 2, 72.1
  bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /Context
RPSudh, 2, 77.2
  triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram //Context
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Context
RPSudh, 7, 60.2
  bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ //Context
RRÅ, V.kh., 14, 7.1
  tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /Context
RRÅ, V.kh., 19, 80.2
  tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham //Context
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Context
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Context
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
ŚdhSaṃh, 2, 12, 86.2
  bhūrjavat tanupattrāṇi hemnaḥ sūkṣmāṇi kārayet //Context