References

ÅK, 2, 1, 44.2
  tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //Context
RAdhy, 1, 288.2
  taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //Context
RAdhy, 1, 310.2
  tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //Context
RArṇ, 12, 329.2
  pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //Context
RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Context
RArṇ, 15, 190.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 192.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 194.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Context
RCūM, 12, 61.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Context
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Context
RHT, 17, 1.2
  saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ //Context
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Context
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Context
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Context
RRÅ, V.kh., 20, 132.2
  naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //Context
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Context
RRS, 4, 67.1
  punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /Context