Fundstellen

RKDh, 1, 1, 48.1
  ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /Kontext
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RKDh, 1, 1, 65.4
  uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam /Kontext
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Kontext
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RKDh, 1, 1, 113.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ khadirakokilajaiḥ //Kontext
RKDh, 1, 1, 131.1
  natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /Kontext
RKDh, 1, 1, 132.2
  tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //Kontext
RKDh, 1, 1, 133.1
  pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /Kontext
RKDh, 1, 1, 134.1
  kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /Kontext
RKDh, 1, 1, 134.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
RKDh, 1, 1, 135.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RKDh, 1, 1, 136.1
  itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam /Kontext