References

RArṇ, 10, 51.2
  saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //Context
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Context
RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Context
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Context
RArṇ, 12, 30.1
  dvisaptāhaṃ rase tasyā mardanādvaravarṇini /Context
RArṇ, 12, 31.1
  trisaptāhena deveśi daśalakṣāṇi vidhyati /Context
RArṇ, 12, 31.2
  caturthe caiva saptāhe koṭivedhī mahārasaḥ //Context
RArṇ, 12, 282.3
  ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //Context
RArṇ, 12, 291.2
  bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /Context
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Context
RArṇ, 12, 297.1
  lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /Context
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Context
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Context
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Context
RArṇ, 17, 97.2
  mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /Context
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Context
RArṇ, 6, 32.2
  kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //Context
RArṇ, 6, 33.2
  saptāhamātape taptam āmle kṣiptvā dinatrayam //Context
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Context
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Context
RArṇ, 6, 113.2
  kvāthayet kodravakvāthe krameṇānena tu tryaham /Context
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Context
RArṇ, 6, 122.1
  muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /Context
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Context
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Context
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Context
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Context