Fundstellen

ÅK, 1, 25, 45.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
ÅK, 1, 25, 45.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
ÅK, 1, 26, 22.2
  sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //Kontext
ÅK, 1, 26, 121.1
  adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham /Kontext
ÅK, 1, 26, 124.2
  nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //Kontext
ÅK, 1, 26, 127.2
  bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //Kontext
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 2, 1, 37.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //Kontext
ÅK, 2, 1, 63.1
  tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /Kontext
ÅK, 2, 1, 67.2
  sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //Kontext
ÅK, 2, 1, 84.1
  sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /Kontext
ÅK, 2, 1, 132.2
  samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //Kontext
ÅK, 2, 1, 135.1
  śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /Kontext