References

RRÅ, R.kh., 2, 37.1
  sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /Context
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Context
RRÅ, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Context
RRÅ, R.kh., 7, 48.2
  tālakārdhena saṃyojya chidramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Context
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 20, 99.2
  tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //Context
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Context
RRÅ, V.kh., 4, 6.1
  kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /Context
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Context
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Context
RRÅ, V.kh., 7, 20.2
  samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //Context
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 8, 109.1
  ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /Context
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Context