References

ÅK, 1, 25, 73.2
  rañjitārdharasāllohādanyadvā cirakālataḥ //Context
ÅK, 1, 26, 153.1
  cirādhmānasahā sā hi mūṣārthamatiśasyate /Context
ÅK, 2, 1, 39.1
  gandhakastu kuberākṣītailena ciramarditaḥ /Context
BhPr, 2, 3, 258.2
  tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //Context
RArṇ, 4, 58.1
  pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /Context
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Context
RCint, 8, 126.1
  cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Context
RCint, 8, 210.1
  ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Context
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Context
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Context
RPSudh, 6, 47.3
  nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //Context
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Context
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Context
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Context
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRS, 10, 6.2
  cirādhmānasahā sā hi mūṣārtham atiśasyate /Context
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Context
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RRS, 8, 53.1
  rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /Context