References

RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Context
RArṇ, 12, 317.1
  udayādityasaṃkāśo medhāvī priyadarśanaḥ /Context
RArṇ, 15, 42.3
  udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //Context
RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Context
RājNigh, 13, 111.1
  vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām /Context
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Context
RCūM, 16, 56.2
  ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //Context
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Context
RCūM, 16, 95.2
  jāyate trijagatpūjyaś cintāmaṇisamodayaḥ //Context
RKDh, 1, 1, 250.1
  sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate /Context
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Context
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Context
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Context
RRĂ…, R.kh., 1, 1.1
  varālakaḥ svargāpavargavisphārau bhuvanasyodaye yathā /Context
RRS, 4, 76.2
  saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //Context