Fundstellen

RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Kontext
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Kontext
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Kontext
RPSudh, 2, 20.1
  mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /Kontext
RPSudh, 2, 25.2
  anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet //Kontext
RPSudh, 2, 53.1
  milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RPSudh, 4, 4.2
  anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //Kontext
RPSudh, 4, 11.2
  anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //Kontext
RPSudh, 4, 35.2
  nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //Kontext
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Kontext
RPSudh, 6, 63.1
  kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā /Kontext
RPSudh, 6, 83.2
  pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //Kontext