Fundstellen

ÅK, 1, 25, 14.1
  mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /Kontext
ÅK, 1, 25, 14.1
  mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /Kontext
ÅK, 1, 25, 15.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //Kontext
ÅK, 1, 25, 19.2
  tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //Kontext
ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Kontext
ÅK, 1, 25, 73.2
  rañjitārdharasāllohādanyadvā cirakālataḥ //Kontext
ÅK, 1, 26, 10.1
  tattadaucityayogena khalveṣvanyeṣu śodhayet /Kontext
ÅK, 1, 26, 22.1
  upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /Kontext
ÅK, 1, 26, 24.2
  tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //Kontext
ÅK, 1, 26, 63.1
  tatraikasyāṃ kṣipetsūtamanyasyāṃ gandhacūrṇakam /Kontext
ÅK, 1, 26, 96.1
  droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /Kontext
ÅK, 1, 26, 98.2
  tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //Kontext
ÅK, 1, 26, 110.1
  ekasyāṃ sūtakaṃ śuddhamanyasyāṃ śuddhagandhakam /Kontext
ÅK, 1, 26, 114.2
  ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet //Kontext
ÅK, 1, 26, 121.2
  upariṣṭād sthālīmanyāṃ susaṃdhitām //Kontext
ÅK, 1, 26, 127.1
  bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet /Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
ÅK, 2, 1, 43.1
  iti gandhakatattvajñāḥ kecidanye pracakṣate /Kontext
ÅK, 2, 1, 194.1
  pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /Kontext
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 285.1
  srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /Kontext
ÅK, 2, 1, 309.1
  tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ /Kontext