Fundstellen

RMañj, 2, 7.1
  rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram /Kontext
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Kontext
RMañj, 3, 80.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Kontext
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Kontext
RMañj, 4, 30.2
  trimantritena śaṃkhena dundubhir vādayed yadi //Kontext
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 38.2
  trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare //Kontext
RMañj, 5, 39.1
  tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 5, 59.1
  trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ /Kontext
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Kontext
RMañj, 6, 36.1
  rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam /Kontext
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Kontext
RMañj, 6, 50.3
  tridinair viṣamaṃ tīvramekadvitricaturthakam //Kontext
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Kontext
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Kontext
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Kontext
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Kontext
RMañj, 6, 89.2
  jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //Kontext
RMañj, 6, 97.1
  tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /Kontext
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Kontext
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Kontext
RMañj, 6, 146.2
  tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //Kontext
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Kontext
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Kontext
RMañj, 6, 230.1
  malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ /Kontext
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Kontext
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Kontext
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext
RMañj, 6, 278.1
  raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /Kontext
RMañj, 6, 292.1
  trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext