References

RRÅ, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Context
RRÅ, R.kh., 2, 40.1
  kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /Context
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Context
RRÅ, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Context
RRÅ, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Context
RRÅ, R.kh., 4, 40.1
  tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /Context
RRÅ, R.kh., 5, 11.1
  trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /Context
RRÅ, R.kh., 5, 20.2
  trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //Context
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Context
RRÅ, R.kh., 5, 39.2
  trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /Context
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Context
RRÅ, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Context
RRÅ, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Context
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Context
RRÅ, R.kh., 6, 23.1
  ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /Context
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Context
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Context
RRÅ, R.kh., 7, 22.2
  mākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca //Context
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Context
RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Context
RRÅ, R.kh., 8, 8.2
  bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //Context
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Context
RRÅ, R.kh., 8, 34.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatī bhavet //Context
RRÅ, R.kh., 8, 37.2
  tārapatraistribhir bhāgair bhāgaikaṃ śuddhamākṣikam //Context
RRÅ, R.kh., 9, 5.1
  śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /Context
RRÅ, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Context
RRÅ, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Context
RRÅ, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Context
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Context
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Context
RRÅ, R.kh., 9, 27.2
  trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ //Context
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Context
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Context
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Context
RRÅ, V.kh., 10, 20.2
  pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //Context
RRÅ, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Context
RRÅ, V.kh., 10, 60.1
  bhāvayedamlavargeṇa tridinaṃ hyātape khare /Context
RRÅ, V.kh., 11, 13.2
  kvāthayedāranālena tena mardyaṃ tryahaṃ rasam /Context
RRÅ, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Context
RRÅ, V.kh., 12, 20.1
  tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /Context
RRÅ, V.kh., 12, 26.2
  tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /Context
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 12, 46.2
  sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham //Context
RRÅ, V.kh., 12, 72.1
  kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /Context
RRÅ, V.kh., 12, 73.2
  mardayettridinaṃ paścātpātyaṃ pātanayantrake //Context
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Context
RRÅ, V.kh., 13, 16.2
  dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet //Context
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Context
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Context
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Context
RRÅ, V.kh., 14, 48.1
  taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /Context
RRÅ, V.kh., 15, 27.2
  rasakasya tu bhāgāṃstrīnbhāgaikaṃ daradasya ca //Context
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Context
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Context
RRÅ, V.kh., 15, 72.1
  hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /Context
RRÅ, V.kh., 15, 95.2
  mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //Context
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Context
RRÅ, V.kh., 16, 8.2
  ajāmūtrais trisaptāhaṃ bhāvayedātape khare /Context
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Context
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Context
RRÅ, V.kh., 16, 49.2
  tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //Context
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Context
RRÅ, V.kh., 16, 58.1
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /Context
RRÅ, V.kh., 16, 67.2
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //Context
RRÅ, V.kh., 16, 69.1
  tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /Context
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Context
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Context
RRÅ, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Context
RRÅ, V.kh., 17, 3.1
  tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /Context
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Context
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Context
RRÅ, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Context
RRÅ, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Context
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Context
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Context
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Context
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Context
RRÅ, V.kh., 18, 118.2
  triprakārā prakartavyā sāraṇā tu tridhā tridhā //Context
RRÅ, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 19, 66.2
  trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet //Context
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Context
RRÅ, V.kh., 19, 95.2
  ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //Context
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Context
RRÅ, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 20, 6.1
  tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /Context
RRÅ, V.kh., 20, 15.1
  ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /Context
RRÅ, V.kh., 20, 16.1
  āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /Context
RRÅ, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Context
RRÅ, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Context
RRÅ, V.kh., 20, 41.1
  candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /Context
RRÅ, V.kh., 20, 44.1
  dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /Context
RRÅ, V.kh., 20, 48.1
  tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /Context
RRÅ, V.kh., 20, 51.2
  śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //Context
RRÅ, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Context
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Context
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Context
RRÅ, V.kh., 20, 76.2
  tadvāpaṃ drutabaṃgasya ruddhvā ruddhvā trivārakam //Context
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Context
RRÅ, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 20, 84.2
  bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //Context
RRÅ, V.kh., 20, 108.2
  dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet //Context
RRÅ, V.kh., 20, 114.1
  trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /Context
RRÅ, V.kh., 20, 115.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Context
RRÅ, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 142.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Context
RRÅ, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Context
RRÅ, V.kh., 3, 32.2
  trivarṣarūḍhakārpāsamūlamādāya peṣayet //Context
RRÅ, V.kh., 3, 33.1
  trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /Context
RRÅ, V.kh., 3, 35.2
  kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Context
RRÅ, V.kh., 3, 47.1
  secayettāpayedevaṃ mṛtaṃ syāttu trisaptadhā /Context
RRÅ, V.kh., 3, 51.2
  punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //Context
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Context
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Context
RRÅ, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Context
RRÅ, V.kh., 4, 102.2
  dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 4, 122.2
  siddhacūrṇatrayo bhāgā bhāgaikaṃ hemagairikam //Context
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 5, 22.2
  trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Context
RRÅ, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Context
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Context
RRÅ, V.kh., 6, 56.1
  khalve kṛtvā tridinamathitaṃ kākamācyā dravet /Context
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 6, 80.2
  munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //Context
RRÅ, V.kh., 6, 93.2
  brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //Context
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Context
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Context
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Context
RRÅ, V.kh., 7, 24.1
  bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca /Context
RRÅ, V.kh., 7, 31.1
  tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Context
RRÅ, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Context
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Context
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Context
RRÅ, V.kh., 7, 79.1
  kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /Context
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Context
RRÅ, V.kh., 7, 85.1
  gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam /Context
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Context
RRÅ, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Context
RRÅ, V.kh., 7, 124.2
  tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam //Context
RRÅ, V.kh., 8, 6.2
  viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //Context
RRÅ, V.kh., 8, 27.2
  takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //Context
RRÅ, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 33.1
  asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam /Context
RRÅ, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Context
RRÅ, V.kh., 8, 64.1
  triṣaḍguṇaṃ yadā tāraṃ jīrṇaṃ bhavati pārade /Context
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Context
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 8, 76.2
  tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //Context
RRÅ, V.kh., 8, 77.2
  tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //Context
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Context
RRÅ, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Context
RRÅ, V.kh., 8, 106.2
  asya khoṭasya bhāgaikaṃ tribhāgaṃ śuddhatāmrakam //Context
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Context
RRÅ, V.kh., 9, 9.2
  nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt //Context
RRÅ, V.kh., 9, 13.1
  tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam /Context
RRÅ, V.kh., 9, 20.1
  dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam /Context
RRÅ, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Context
RRÅ, V.kh., 9, 65.2
  tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //Context
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Context
RRÅ, V.kh., 9, 69.2
  mardayettaptakhalve tu tridinānte samuddharet //Context
RRÅ, V.kh., 9, 83.2
  devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //Context
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Context
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Context