Fundstellen

RCint, 2, 7.0
  no previewKontext
RCint, 3, 6.2
  nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ //Kontext
RCint, 3, 19.2
  bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /Kontext
RCint, 3, 32.1
  pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /Kontext
RCint, 3, 37.1
  āloḍya kāñjike dolāyantre pākād dinais tribhiḥ /Kontext
RCint, 3, 38.1
  athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Kontext
RCint, 3, 80.2
  bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 166.1
  tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /Kontext
RCint, 3, 178.1
  karṣā iti bahuvacanāttrayaḥ /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 198.3
  dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ //Kontext
RCint, 3, 199.2
  viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //Kontext
RCint, 3, 201.2
  trisaptāhādvarārohe kāmāndho jāyate naraḥ //Kontext
RCint, 3, 205.2
  na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //Kontext
RCint, 4, 27.1
  mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /Kontext
RCint, 5, 10.2
  anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //Kontext
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Kontext
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Kontext
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Kontext
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Kontext
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Kontext
RCint, 6, 56.2
  prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //Kontext
RCint, 6, 61.2
  dattvopari śarāvaṃ tu tridinānte samuddharet //Kontext
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Kontext
RCint, 7, 53.0
  trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //Kontext
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Kontext
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Kontext
RCint, 7, 99.1
  ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /Kontext
RCint, 7, 104.1
  sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /Kontext
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Kontext
RCint, 8, 108.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RCint, 8, 158.2
  lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //Kontext
RCint, 8, 162.2
  maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam //Kontext
RCint, 8, 186.1
  trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext
RCint, 8, 224.1
  yathākramaṃ vātapitte śleṣmapitte kaphe triṣu /Kontext
RCint, 8, 232.1
  prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /Kontext
RCint, 8, 253.2
  tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //Kontext