Fundstellen

ÅK, 1, 25, 1.2
  ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //Kontext
ÅK, 1, 25, 65.2
  triniṣkapramite tasminpūrvaproktena bhasmanā //Kontext
ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Kontext
ÅK, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Kontext
ÅK, 1, 26, 28.1
  tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /Kontext
ÅK, 1, 26, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //Kontext
ÅK, 1, 26, 103.1
  tryaṅgulāṃ pariṇāhena dairghyeṇa caturaṅgulām /Kontext
ÅK, 1, 26, 106.1
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /Kontext
ÅK, 1, 26, 112.2
  dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //Kontext
ÅK, 1, 26, 126.1
  śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ /Kontext
ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Kontext
ÅK, 2, 1, 33.1
  ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /Kontext
ÅK, 2, 1, 36.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Kontext
ÅK, 2, 1, 55.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //Kontext
ÅK, 2, 1, 78.2
  ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //Kontext
ÅK, 2, 1, 87.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
ÅK, 2, 1, 96.2
  mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //Kontext
ÅK, 2, 1, 160.2
  pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //Kontext
ÅK, 2, 1, 160.2
  pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //Kontext
ÅK, 2, 1, 186.1
  tasya sattvaṃ sūta eva daradasya tribhedataḥ /Kontext
ÅK, 2, 1, 224.1
  evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /Kontext
ÅK, 2, 1, 230.1
  evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /Kontext