References

RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Context
RArṇ, 11, 4.2
  mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //Context
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Context
RArṇ, 11, 51.2
  grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //Context
RArṇ, 11, 52.1
  catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /Context
RArṇ, 11, 52.2
  jalaukāvaddvitīye ca grāsayoge sureśvari //Context
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RArṇ, 11, 53.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Context
RArṇ, 11, 54.1
  pañcame carite grāse navanītasamo bhavet /Context
RArṇ, 11, 61.2
  bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /Context
RArṇ, 11, 65.1
  gālanakriyayā grāse sati niṣpeṣanirgate /Context
RArṇ, 11, 65.2
  sa bhaveddaṇḍadhārī ca jīrṇagrāsastathā rasaḥ //Context
RArṇ, 11, 66.2
  vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //Context
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Context
RArṇ, 11, 68.1
  nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /Context
RArṇ, 11, 69.1
  krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam /Context
RArṇ, 11, 101.2
  padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //Context
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Context
RArṇ, 11, 120.3
  taṃ grāsadvādaśāṃśena kacchapena tu jārayet //Context
RArṇ, 11, 122.1
  aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /Context
RArṇ, 11, 123.1
  pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /Context
RArṇ, 11, 124.2
  tataḥ śalākayā grāsān agnistho grasate rasaḥ //Context
RArṇ, 12, 41.2
  rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //Context
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Context
RArṇ, 13, 3.2
  baddhasya jīryate grāso jīrṇasya ca mukhaṃ bhavet //Context
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Context
RArṇ, 13, 6.0
  grāsahīnastu yo baddho divyasiddhikaro bhavet //Context
RArṇ, 15, 139.1
  mukhena grasate grāsaṃ jāraṇā tena sundari /Context