References

RCint, 3, 3.2
  no previewContext
RCint, 3, 40.0
  jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //Context
RCint, 3, 44.1
  mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /Context
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Context
RCint, 3, 59.1
  viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /Context
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Context
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Context
RCint, 3, 84.1
  sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet /Context
RCint, 3, 88.2
  kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /Context
RCint, 3, 103.2
  bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /Context
RCint, 3, 106.1
  krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam /Context
RCint, 3, 110.1
  catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /Context
RCint, 3, 110.2
  jalaukāvad dvitīye tu grāsayoge sureśvari //Context
RCint, 3, 111.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RCint, 3, 111.2
  grāsena tu caturthena dadhimaṇḍasamo bhavet //Context
RCint, 3, 113.1
  bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /Context
RCint, 3, 113.2
  yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /Context
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Context
RCint, 3, 140.1
  krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /Context
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Context