References

RRÅ, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Context
RRÅ, V.kh., 11, 7.2
  svedanādiṣu sarvatra rasarājasya yojayet /Context
RRÅ, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Context
RRÅ, V.kh., 14, 13.2
  pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //Context
RRÅ, V.kh., 15, 51.1
  mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /Context
RRÅ, V.kh., 15, 89.2
  mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //Context
RRÅ, V.kh., 16, 23.2
  pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //Context
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Context
RRÅ, V.kh., 18, 157.2
  mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //Context
RRÅ, V.kh., 18, 171.1
  pūrvavatkramayogena dhamanātsvedanena vā /Context
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Context
RRÅ, V.kh., 9, 128.1
  pūrvavatsvedanenaiva viḍayogena jārayet /Context