References

ÅK, 1, 25, 39.2
  durdrāve svedane bādarāḥ śubhāḥ //Context
ÅK, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Context
ÅK, 1, 25, 113.1
  bhūmau nikhanyate yattatsvedanaṃ samudīritam /Context
ÅK, 1, 26, 172.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
BhPr, 2, 3, 37.2
  pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //Context
BhPr, 2, 3, 149.2
  svedanādiṣu sarvatra rasarājasya yojayet /Context
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Context
RAdhy, 1, 27.2
  rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet //Context
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Context
RAdhy, 1, 76.1
  svedanair vahnir utpanno raso jāto bubhukṣitaḥ /Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 377.2
  svedanasvedanasyānte jalena kṣālayettathā //Context
RAdhy, 1, 377.2
  svedanasvedanasyānte jalena kṣālayettathā //Context
RAdhy, 1, 471.2
  svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //Context
RArṇ, 10, 10.1
  svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /Context
RArṇ, 10, 24.2
  svedanaṃ ca tataḥ karma dīyamānasya mardanam //Context
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Context
RArṇ, 15, 41.2
  mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //Context
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Context
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Context
RArṇ, 5, 21.2
  mriyate badhyate caiva rasaḥ svedanamardanāt //Context
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Context
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Context
RCint, 3, 18.2
  svedanādiṣu sarvatra rasarājasya yojayet //Context
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Context
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Context
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Context
RCūM, 15, 52.1
  svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /Context
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Context
RCūM, 4, 41.2
  uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Context
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RCūM, 4, 113.2
  bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //Context
RCūM, 5, 4.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
RCūM, 5, 87.2
  svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //Context
RCūM, 5, 121.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Context
RHT, 5, 33.2
  svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //Context
RHT, 6, 18.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Context
RKDh, 1, 1, 130.2
  svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ //Context
RKDh, 1, 1, 164.1
  bāṣpena svedanaṃ yasmād rasatantraviśāradaiḥ /Context
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Context
RPSudh, 1, 23.1
  svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /Context
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Context
RPSudh, 1, 35.0
  tridinaṃ svedayetsamyak svedanaṃ tadudīritam //Context
RPSudh, 10, 24.2
  rasaparpaṭikādīnāṃ svedanāya prakīrtitā //Context
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Context
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Context
RRÅ, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Context
RRÅ, V.kh., 11, 7.2
  svedanādiṣu sarvatra rasarājasya yojayet /Context
RRÅ, V.kh., 11, 36.1
  svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /Context
RRÅ, V.kh., 14, 13.2
  pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //Context
RRÅ, V.kh., 15, 51.1
  mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /Context
RRÅ, V.kh., 15, 89.2
  mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //Context
RRÅ, V.kh., 16, 23.2
  pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //Context
RRÅ, V.kh., 18, 151.2
  tadbījaṃ jārayettasya svedanaiścābhrasatvavat //Context
RRÅ, V.kh., 18, 157.2
  mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //Context
RRÅ, V.kh., 18, 171.1
  pūrvavatkramayogena dhamanātsvedanena vā /Context
RRÅ, V.kh., 3, 17.2
  mardanātsvedanātsūto mriyate badhyate'pi ca //Context
RRÅ, V.kh., 9, 128.1
  pūrvavatsvedanenaiva viḍayogena jārayet /Context
RRS, 10, 26.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Context
RRS, 11, 48.2
  svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //Context
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Context
RRS, 8, 38.2
  durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Context
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RRS, 8, 97.2
  bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam //Context
RRS, 9, 12.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Context