References

ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Context
ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Context
ÅK, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Context
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Context
ÅK, 1, 26, 207.1
  śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /Context
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Context
RCūM, 5, 131.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Context
RCūM, 5, 131.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RKDh, 1, 1, 23.3
  kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Context
RKDh, 1, 1, 25.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Context
RKDh, 1, 1, 34.2
  lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //Context
RKDh, 1, 2, 3.2
  mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //Context
RKDh, 1, 2, 4.2
  sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā //Context
RPSudh, 10, 31.2
  vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //Context
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Context
RPSudh, 10, 33.2
  dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //Context
RPSudh, 10, 34.2
  kokilādhamanadravyamūrdhvadvāre vinikṣipet //Context
RRÅ, V.kh., 1, 24.1
  atyantopavane ramye caturdvāropaśobhite /Context
RRÅ, V.kh., 1, 52.1
  kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /Context
RRÅ, V.kh., 1, 54.1
  kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /Context
RRÅ, V.kh., 1, 60.1
  pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /Context
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Context
RRS, 10, 34.1
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam /Context
RRS, 10, 34.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Context
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Context
RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 10, 37.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Context
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Context
RSK, 1, 21.2
  tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //Context
RSK, 1, 24.2
  tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //Context