References

ÅK, 1, 26, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /Context
RArṇ, 4, 2.3
  dhamanīlohayantrāṇi khallapāṣāṇamardakam //Context
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Context
RCint, 3, 6.1
  tādṛśasvacchamasṛṇacaturaṅgulamardake /Context
RCūM, 3, 9.1
  āyasāstaptakhalvāśca mardakāśca tathāvidhāḥ /Context
RCūM, 5, 10.1
  mardakaścipiṭo'dhastāt sugrahaśca śikhopari /Context
RCūM, 5, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /Context
RKDh, 1, 1, 3.1
  rasoparasalohāni khalvapāṣāṇamardakam /Context
RKDh, 1, 1, 11.2
  caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ //Context
RKDh, 1, 1, 13.2
  sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //Context
RKDh, 1, 1, 15.1
  mardako 'ṣṭāṅgulaścaiva taptakhalvo 'bhidhīyate /Context
RKDh, 1, 1, 18.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Context
RPSudh, 1, 39.2
  ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //Context
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Context
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Context
RRÅ, V.kh., 4, 2.2
  stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //Context
RRS, 7, 8.2
  āyasāstaptakhallāśca mardakāśca tathāvidhāḥ //Context
RRS, 9, 84.1
  mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /Context
RRS, 9, 85.2
  mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //Context