Fundstellen

RArṇ, 4, 3.1
  koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RArṇ, 4, 34.0
  mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //Kontext
RKDh, 1, 1, 4.1
  koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam /Kontext
RKDh, 1, 1, 183.1
  tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet /Kontext
RKDh, 1, 1, 200.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RKDh, 1, 1, 203.1
  mardayettena badhnīyādvakranālaṃ ca koṣṭhikām /Kontext
RKDh, 1, 2, 8.2
  vakranālaiḥ ṣoḍaśabhistallauhādikriyāsu ca //Kontext
RKDh, 1, 2, 9.2
  bakagalasamānaṃ syādvakranālaṃ taducyate //Kontext
RKDh, 1, 2, 10.1
  vakranālaṃ bhujāgre ca koṭimadhye vitastikam /Kontext