Fundstellen

RAdhy, 1, 14.1
  mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ /Kontext
RAdhy, 1, 246.2
  mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //Kontext
RArṇ, 14, 124.1
  vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /Kontext
RArṇ, 15, 85.1
  dīpayenmṛnmaye pātre rasena saha saṃyutam /Kontext
RArṇ, 17, 160.1
  mardayenmṛnmaye pātre palapañcakapannagam /Kontext
RArṇ, 4, 3.2
  mṛnmayāni ca yantrāṇi musalolūkhalāni ca //Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 4, 58.2
  bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //Kontext
RArṇ, 4, 59.1
  mṛnmaye lohapātre vā ayaskāntamaye 'thavā /Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RCūM, 5, 68.2
  apakvāṃ mṛnmayīṃ koṣṭhīṃ dvādaśāṅgulakocchrayām //Kontext
RKDh, 1, 1, 58.2
  kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RKDh, 1, 2, 12.1
  kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā /Kontext
RRĂ…, R.kh., 4, 22.1
  kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /Kontext
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Kontext
RRS, 9, 13.1
  kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /Kontext
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Kontext
ŚdhSaṃh, 2, 12, 112.1
  rājate mṛnmaye pātre kācaje vāvalehayet /Kontext