RRS, 11, 117.2 |
cullyopari pacec cāhni bhasma syāllavaṇopamam // | Kontext |
RRS, 2, 37.2 |
bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Kontext |
RRS, 5, 173.1 |
tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Kontext |
RRS, 8, 98.2 |
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Kontext |
RRS, 9, 8.3 |
cullyām āropayed etat pātanāyantramucyate // | Kontext |
RRS, 9, 22.2 |
taptodake taptacullyāṃ na kuryācchītalāṃ kriyām // | Kontext |
RRS, 9, 24.2 |
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
RRS, 9, 35.2 |
cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Kontext |
RRS, 9, 42.2 |
paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
RRS, 9, 86.1 |
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |