References

RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Context
RRS, 2, 37.2
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare //Context
RRS, 5, 173.1
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /Context
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Context
RRS, 9, 8.3
  cullyām āropayed etat pātanāyantramucyate //Context
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Context
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Context
RRS, 9, 35.2
  cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /Context
RRS, 9, 42.2
  paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //Context
RRS, 9, 86.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Context