ÅK, 1, 25, 114.1 |
sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Kontext |
ÅK, 1, 26, 11.2 |
kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // | Kontext |
ÅK, 1, 26, 41.1 |
tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam / | Kontext |
ÅK, 1, 26, 43.2 |
amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Kontext |
ÅK, 1, 26, 98.1 |
cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ / | Kontext |
ÅK, 1, 26, 101.2 |
cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet // | Kontext |
ÅK, 1, 26, 128.1 |
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ / | Kontext |
ÅK, 1, 26, 135.1 |
paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam / | Kontext |