RKDh, 1, 1, 19.1 |
kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |
RKDh, 1, 1, 57.1 |
cullyām āropayed etat pātanayantram īritam / | Kontext |
RKDh, 1, 1, 60.2 |
cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Kontext |
RKDh, 1, 1, 71.5 |
sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam / | Kontext |
RKDh, 1, 1, 81.2 |
cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ // | Kontext |
RKDh, 1, 1, 85.2 |
cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ // | Kontext |
RKDh, 1, 1, 139.2 |
samāveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ // | Kontext |
RKDh, 1, 1, 145.3 |
cullyām āropayedetat pātanāyantramīritam // | Kontext |
RKDh, 1, 1, 146.2 |
cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
RKDh, 1, 1, 148.3 |
ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Kontext |