Fundstellen

RRS, 10, 40.2
  gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //Kontext
RRS, 10, 46.3
  tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //Kontext
RRS, 5, 173.1
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /Kontext
RRS, 5, 173.1
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext
RRS, 9, 68.1
  tiryaglohaśalākāśca tanvīstiryag vinikṣipet /Kontext