Fundstellen

RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Kontext
RRS, 10, 18.1
  tattadbhedamṛdodbhūtā tattadviḍavilepitā /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 9, 20.2
  saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //Kontext