Fundstellen

RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Kontext
RMañj, 6, 192.1
  pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam /Kontext
RMañj, 6, 219.2
  mahānimbasya bījāni piṣṭvā karṣamitāni ca //Kontext
RMañj, 6, 239.1
  vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /Kontext
RMañj, 6, 243.1
  karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte /Kontext
RMañj, 6, 244.1
  paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet /Kontext
RMañj, 6, 247.1
  ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /Kontext
RMañj, 6, 263.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Kontext
RMañj, 6, 269.2
  vākucītailakarṣaikaṃ sakṣaudramanupāyayet //Kontext
RMañj, 6, 307.2
  mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext