References

RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Context
RArṇ, 12, 94.1
  karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /Context
RArṇ, 12, 187.2
  tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //Context
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Context
RArṇ, 15, 65.1
  palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /Context
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 29.2
  ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //Context
RArṇ, 16, 29.2
  ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //Context
RArṇ, 16, 30.1
  mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /Context
RArṇ, 16, 60.1
  śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 17, 3.1
  tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /Context
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Context
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /Context