References

RMañj, 1, 28.2
  jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //Context
RMañj, 2, 23.1
  navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake /Context
RMañj, 2, 26.2
  prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet //Context
RMañj, 2, 28.2
  yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //Context
RMañj, 2, 29.1
  ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /Context
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Context
RMañj, 3, 42.3
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //Context
RMañj, 3, 72.2
  śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet //Context
RMañj, 3, 91.1
  varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /Context
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RMañj, 5, 29.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /Context
RMañj, 5, 30.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //Context
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Context
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Context
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Context
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Context
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Context
RMañj, 6, 52.2
  navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //Context
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Context
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Context
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Context
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Context
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Context
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Context
RMañj, 6, 216.3
  paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ //Context
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Context
RMañj, 6, 250.1
  caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /Context
RMañj, 6, 250.1
  caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /Context
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Context
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Context
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Context
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Context
RMañj, 6, 303.2
  yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //Context
RMañj, 6, 320.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /Context