Fundstellen

RRÅ, R.kh., 2, 13.1
  pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /Kontext
RRÅ, R.kh., 2, 22.1
  taptakhalve caturyāmam avicchinnaṃ vimardayet /Kontext
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Kontext
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Kontext
RRÅ, R.kh., 3, 15.1
  suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Kontext
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Kontext
RRÅ, R.kh., 3, 44.2
  tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //Kontext
RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Kontext
RRÅ, R.kh., 4, 6.1
  ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /Kontext
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 4, 25.2
  stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //Kontext
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Kontext
RRÅ, R.kh., 5, 25.1
  niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /Kontext
RRÅ, R.kh., 6, 8.1
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /Kontext
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 7, 4.1
  tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 4.1
  tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 6.2
  dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 7.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 7.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 7.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //Kontext
RRÅ, R.kh., 7, 11.2
  dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake //Kontext
RRÅ, R.kh., 7, 17.1
  dolāyantre caturyāmaṃ śuddhireṣā mahottamā /Kontext
RRÅ, R.kh., 8, 19.2
  svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //Kontext
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Kontext
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, R.kh., 8, 63.2
  yāmaikaṃ tīvrapākena bhasmībhavati niścitam //Kontext
RRÅ, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Kontext
RRÅ, R.kh., 8, 65.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //Kontext
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Kontext
RRÅ, R.kh., 8, 82.2
  yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, R.kh., 8, 87.2
  yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //Kontext
RRÅ, R.kh., 9, 41.1
  bhāvayettu dravenaiva puṭānte yāmamātrakam /Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, V.kh., 1, 29.1
  amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /Kontext
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Kontext
RRÅ, V.kh., 11, 17.1
  yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Kontext
RRÅ, V.kh., 13, 9.1
  etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /Kontext
RRÅ, V.kh., 13, 25.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /Kontext
RRÅ, V.kh., 13, 32.1
  bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /Kontext
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Kontext
RRÅ, V.kh., 13, 38.1
  dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 13, 59.2
  yāmametena kalkena lepyā vārtākamūṣikā //Kontext
RRÅ, V.kh., 13, 71.2
  saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 13, 73.3
  mardyaṃ karaṃjatailena yāmaikaṃ golakaṃ ca tat //Kontext
RRÅ, V.kh., 15, 50.3
  mardayeccaṇakāmlena yāmād garbhe dravatyalam //Kontext
RRÅ, V.kh., 15, 59.1
  taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /Kontext
RRÅ, V.kh., 15, 66.1
  taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 16, 43.1
  ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /Kontext
RRÅ, V.kh., 16, 44.2
  vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 16, 45.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 17, 25.1
  mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ /Kontext
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Kontext
RRÅ, V.kh., 18, 4.2
  dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //Kontext
RRÅ, V.kh., 19, 14.1
  tatsarvaṃ pācayedyāmam avatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 16.1
  tatsarvaṃ pācayedyāmamavatārya surakṣayet /Kontext
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Kontext
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 56.1
  dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi /Kontext
RRÅ, V.kh., 19, 127.1
  yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ /Kontext
RRÅ, V.kh., 2, 42.2
  jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Kontext
RRÅ, V.kh., 20, 101.1
  pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 67.1
  yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /Kontext
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Kontext
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Kontext
RRÅ, V.kh., 3, 117.2
  pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 127.1
  yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Kontext
RRÅ, V.kh., 4, 31.2
  karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //Kontext
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 50.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //Kontext
RRÅ, V.kh., 4, 54.1
  kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 4, 54.2
  yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam //Kontext
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 4, 59.1
  pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /Kontext
RRÅ, V.kh., 4, 61.2
  jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //Kontext
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 92.1
  yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet /Kontext
RRÅ, V.kh., 4, 109.1
  karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Kontext
RRÅ, V.kh., 4, 153.2
  pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //Kontext
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 5, 23.2
  yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet //Kontext
RRÅ, V.kh., 5, 25.1
  kāñjikairyāmamātraṃ tu puṭenaikena pācayet /Kontext
RRÅ, V.kh., 6, 4.1
  yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /Kontext
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Kontext
RRÅ, V.kh., 6, 19.2
  yāmānte śoṣayedgharme punarmardya ca śoṣayet //Kontext
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Kontext
RRÅ, V.kh., 7, 4.1
  pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /Kontext
RRÅ, V.kh., 7, 5.1
  divyauṣadhīdravaireva yāmātsvinnātape khare /Kontext
RRÅ, V.kh., 7, 8.2
  mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam //Kontext
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Kontext
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Kontext
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext
RRÅ, V.kh., 7, 44.2
  dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 66.1
  gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 7, 118.2
  andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 8, 78.1
  dattvā vimardayedyāmaṃ pātanāyantrake pacet /Kontext
RRÅ, V.kh., 8, 78.2
  caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //Kontext
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Kontext
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext
RRÅ, V.kh., 8, 102.1
  yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /Kontext
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Kontext
RRÅ, V.kh., 8, 130.2
  vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Kontext
RRÅ, V.kh., 9, 89.1
  amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam /Kontext