References

RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Context
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Context
RRS, 10, 21.2
  sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //Context
RRS, 3, 30.1
  sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /Context
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Context
RRS, 3, 85.1
  anāvṛtapradeśe ca saptayāmāvadhi dhruvam /Context
RRS, 3, 97.2
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Context
RRS, 3, 97.2
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Context
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Context
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RRS, 5, 59.2
  mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //Context
RRS, 5, 65.2
  prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet //Context
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Context
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Context
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Context
RRS, 5, 182.2
  amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /Context
RRS, 9, 42.2
  paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam //Context
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Context