References

RRÅ, V.kh., 15, 15.2
  lepamaṅgulamānena mūṣāyantramidaṃ bhavet //Context
RRÅ, V.kh., 15, 33.2
  dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //Context
RRÅ, V.kh., 15, 51.1
  mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /Context
RRÅ, V.kh., 15, 59.2
  tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet //Context
RRÅ, V.kh., 15, 63.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Context
RRÅ, V.kh., 15, 66.1
  taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet /Context
RRÅ, V.kh., 15, 68.1
  pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /Context
RRÅ, V.kh., 15, 69.2
  sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan //Context
RRÅ, V.kh., 15, 76.1
  dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /Context
RRÅ, V.kh., 15, 89.2
  mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //Context
RRÅ, V.kh., 15, 104.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Context
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Context
RRÅ, V.kh., 16, 25.1
  jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /Context
RRÅ, V.kh., 16, 61.1
  mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /Context
RRÅ, V.kh., 18, 61.1
  mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /Context
RRÅ, V.kh., 18, 64.1
  mūṣāyantre samaṃ jāryaṃ sārayetsāraṇātrayam /Context
RRÅ, V.kh., 18, 69.1
  jāryaṃ pañcaguṇaṃ tasminmūṣāyantre prayatnataḥ /Context
RRÅ, V.kh., 18, 89.2
  pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //Context
RRÅ, V.kh., 18, 94.1
  tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /Context
RRÅ, V.kh., 18, 157.2
  mūṣāyantre tato jāryaṃ svedanena punaḥ punaḥ //Context
RRÅ, V.kh., 18, 178.1
  ratnatṛptaṃ sūtarājaṃ mūṣāyantre vinikṣipet /Context