Fundstellen

RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Kontext
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Kontext
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Kontext
RArṇ, 11, 41.1
  tilaparṇīrasenaiva gaganaṃ bhāvayet priye /Kontext
RArṇ, 11, 74.1
  rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye /Kontext
RArṇ, 12, 5.2
  āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 6.1
  tena pattrarasenaiva sādhayedgaganaṃ punaḥ /Kontext
RArṇ, 12, 6.3
  yantre vidyādhare devi gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 42.1
  jīryate gaganaṃ devi nirmukhaṃ ca varānane /Kontext
RArṇ, 12, 42.3
  drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //Kontext
RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Kontext
RArṇ, 12, 62.1
  baddhvā poṭalikāṃ tena gaganaṃ tena jārayate /Kontext
RArṇ, 12, 62.2
  same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //Kontext
RArṇ, 12, 64.0
  dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet //Kontext
RArṇ, 12, 67.2
  pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /Kontext
RArṇ, 12, 91.1
  vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /Kontext
RArṇ, 12, 124.1
  ākramya vāmapādena paśyedgaganamaṇḍalam /Kontext
RArṇ, 12, 197.1
  candrodakena gaganaṃ rasaṃ hema ca mardayet /Kontext
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Kontext
RArṇ, 14, 43.1
  vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /Kontext
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Kontext
RArṇ, 4, 15.2
  mūṣāyantramidaṃ devi jārayedgaganādikam //Kontext
RArṇ, 6, 18.3
  aumadaṇḍavimardena gaganaṃ dravati sphuṭam //Kontext
RArṇ, 6, 19.2
  gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //Kontext
RArṇ, 6, 20.2
  drāvayedgaganaṃ devi lohāni sakalāni ca //Kontext
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Kontext