Fundstellen

ÅK, 1, 25, 7.2
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //Kontext
ÅK, 1, 26, 106.2
  garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //Kontext
ÅK, 1, 26, 224.2
  koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet //Kontext
RArṇ, 10, 25.1
  rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 85.3
  gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Kontext
RArṇ, 15, 142.2
  mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //Kontext
RArṇ, 15, 143.2
  piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //Kontext
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 150.2
  mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //Kontext
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Kontext
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Kontext
RArṇ, 15, 176.0
  piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //Kontext
RArṇ, 15, 185.1
  piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /Kontext
RArṇ, 15, 186.0
  dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam //Kontext
RArṇ, 15, 198.2
  piṣṭikāṃ kārayettena taptakhalle tu kāñjike //Kontext
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Kontext
RArṇ, 16, 94.2
  puṭeṣu piṣṭikābandho golena nigalena ca //Kontext
RArṇ, 16, 96.1
  piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /Kontext
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Kontext
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Kontext
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Kontext
RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 18, 34.2
  aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //Kontext
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Kontext
RKDh, 1, 1, 247.2
  piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu //Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RPSudh, 2, 80.2
  cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //Kontext
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Kontext
RRÅ, R.kh., 8, 12.1
  svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /Kontext
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Kontext
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Kontext
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Kontext
RRÅ, V.kh., 4, 15.2
  piṣṭikā jāyate divyā sarvakāmaphalapradā //Kontext
RRÅ, V.kh., 4, 19.1
  pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 22.1
  jāyate piṣṭikā divyā sarvakāmaphalapradā /Kontext
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 31.2
  karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //Kontext
RRÅ, V.kh., 4, 32.2
  nārīstanyena sampiṣya lepayed gandhapiṣṭikām //Kontext
RRÅ, V.kh., 4, 43.2
  samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //Kontext
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 6, 85.2
  kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //Kontext
RRÅ, V.kh., 7, 1.1
  dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /Kontext
RRÅ, V.kh., 7, 23.1
  ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /Kontext
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext
RRS, 10, 52.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 61.1
  haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā /Kontext
RRS, 11, 69.2
  sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām //Kontext
RRS, 9, 27.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /Kontext
ŚdhSaṃh, 2, 12, 88.1
  lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā /Kontext
ŚdhSaṃh, 2, 12, 107.2
  tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //Kontext