References

RArṇ, 1, 56.2
  kārayed rasavādaṃ tu tuṣṭena guruṇā priye //Context
RArṇ, 11, 20.1
  etaccābhiṣavād divyaṃ kārayitvā vicakṣaṇaḥ /Context
RArṇ, 11, 88.2
  karpūraścaiva mākṣīkaṃ samabhāgāni kārayet //Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 11, 99.1
  hīramukhyāni ratnāni rasocchiṣṭāni kārayet /Context
RArṇ, 11, 169.2
  ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //Context
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Context
RArṇ, 12, 16.1
  niśācarasya puṣpāṇi sūkṣmacūrṇāni kārayet /Context
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Context
RArṇ, 12, 129.2
  bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //Context
RArṇ, 12, 153.2
  tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //Context
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Context
RArṇ, 12, 164.2
  sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //Context
RArṇ, 12, 258.2
  payasā ca samāyuktaṃ nityamevaṃ tu kārayet //Context
RArṇ, 12, 259.2
  paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //Context
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Context
RArṇ, 12, 318.2
  daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //Context
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Context
RArṇ, 12, 339.2
  triguṇe gandhake jīrṇe tena hema tu kārayet //Context
RArṇ, 12, 340.1
  kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /Context
RArṇ, 12, 342.2
  hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //Context
RArṇ, 12, 348.1
  hema tāraṃ tathā bhānuṃ samabhāgāni kārayet /Context
RArṇ, 12, 356.1
  guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /Context
RArṇ, 14, 4.0
  pādāṃśena suvarṇasya pattralepaṃ tu kārayet //Context
RArṇ, 14, 19.2
  kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //Context
RArṇ, 14, 38.1
  samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /Context
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Context
RArṇ, 14, 48.1
  badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /Context
RArṇ, 14, 57.2
  mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet //Context
RArṇ, 14, 104.2
  tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //Context
RArṇ, 14, 111.1
  pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /Context
RArṇ, 14, 151.0
  vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //Context
RArṇ, 14, 157.1
  andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /Context
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Context
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Context
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Context
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Context
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Context
RArṇ, 15, 51.2
  strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 57.2
  marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 61.2
  gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 67.1
  pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām /Context
RArṇ, 15, 74.2
  samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //Context
RArṇ, 15, 95.2
  hemasampuṭamadhye tu samāvartaṃ tu kārayet //Context
RArṇ, 15, 118.1
  guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /Context
RArṇ, 15, 118.1
  guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /Context
RArṇ, 15, 121.2
  jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //Context
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Context
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Context
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Context
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Context
RArṇ, 15, 144.1
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /Context
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Context
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Context
RArṇ, 15, 151.2
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //Context
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Context
RArṇ, 15, 154.2
  atha tārakapiṣṭaṃ ca samasūtena kārayet //Context
RArṇ, 15, 168.2
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //Context
RArṇ, 15, 168.2
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //Context
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Context
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 15, 198.2
  piṣṭikāṃ kārayettena taptakhalle tu kāñjike //Context
RArṇ, 16, 6.3
  amlavargasamāyuktaṃ golakaṃ kārayet priye //Context
RArṇ, 16, 30.1
  mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /Context
RArṇ, 16, 71.1
  vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Context
RArṇ, 16, 94.1
  piṣṭikāṃ kārayettena nigalena ca bandhayet /Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Context
RArṇ, 16, 109.2
  kārayeddaladharmāṃśca lepayet pūrvayogataḥ //Context
RArṇ, 17, 47.2
  hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //Context
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Context
RArṇ, 17, 69.1
  pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /Context
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Context
RArṇ, 17, 75.3
  raktacitrakacūrṇaṃ ca samabhāgāni kārayet //Context
RArṇ, 17, 76.1
  mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet /Context
RArṇ, 17, 120.1
  hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /Context
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Context
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 4, 25.3
  alābhe kāntalohasya yantraṃ lohena kārayet //Context
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Context
RArṇ, 6, 58.2
  maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /Context
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Context
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Context
RArṇ, 6, 133.2
  ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /Context
RArṇ, 7, 87.2
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /Context
RArṇ, 7, 142.1
  pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context