Fundstellen

RKDh, 1, 1, 29.3
  sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam //Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RKDh, 1, 1, 153.1
  kārayecca tato yuktyā sūtaṃ gandhaṃ ca nikṣipet /Kontext
RKDh, 1, 1, 183.1
  tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet /Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 1, 231.2
  prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //Kontext
RKDh, 1, 1, 235.1
  āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet /Kontext
RKDh, 1, 1, 238.2
  karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //Kontext
RKDh, 1, 1, 239.1
  snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /Kontext
RKDh, 1, 1, 243.1
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /Kontext
RKDh, 1, 1, 243.1
  kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet /Kontext
RKDh, 1, 2, 3.1
  prākārāgre yathā gulphāstathā gulphāṃśca kārayet /Kontext
RKDh, 1, 2, 3.2
  mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //Kontext