Fundstellen

RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Kontext
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Kontext
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Kontext
RArṇ, 15, 166.2
  bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //Kontext
RArṇ, 17, 154.1
  mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 4, 16.2
  caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //Kontext
RArṇ, 4, 57.2
  paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /Kontext
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Kontext
RArṇ, 6, 76.1
  dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /Kontext