Fundstellen

RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 14, 35.1
  svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 14, 101.2
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //Kontext
RCūM, 14, 187.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RCūM, 14, 228.1
  tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /Kontext
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Kontext
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Kontext
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RCūM, 5, 129.2
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //Kontext
RCūM, 5, 134.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext
RCūM, 5, 142.1
  vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /Kontext