References

ÅK, 1, 26, 2.2
  khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //Context
ÅK, 1, 26, 18.2
  caturaṅgulavistārā nimnayā dṛḍhabaddhayā //Context
ÅK, 1, 26, 20.2
  sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //Context
ÅK, 1, 26, 39.1
  tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Context
ÅK, 1, 26, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Context
ÅK, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Context
ÅK, 1, 26, 103.2
  mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //Context
ÅK, 1, 26, 105.1
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /Context
ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Context
ÅK, 1, 26, 121.1
  adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham /Context
ÅK, 1, 26, 145.1
  tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /Context
ÅK, 1, 26, 169.2
  dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //Context
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
ÅK, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Context
ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Context
ÅK, 1, 26, 208.2
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //Context
ÅK, 1, 26, 215.1
  mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /Context
ÅK, 1, 26, 216.1
  vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /Context
ÅK, 2, 1, 39.2
  dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //Context
ÅK, 2, 1, 44.1
  vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /Context
ÅK, 2, 1, 67.2
  sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //Context
ÅK, 2, 1, 84.1
  sarvato'ṅgulamānena limpedvastramṛdā dṛḍham /Context
ÅK, 2, 1, 120.2
  mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham //Context
ÅK, 2, 1, 130.1
  dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet /Context
ÅK, 2, 1, 132.1
  phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /Context
ÅK, 2, 1, 163.1
  tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham /Context
ÅK, 2, 1, 229.1
  sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /Context