References

RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Context
RRÅ, R.kh., 2, 28.2
  puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //Context
RRÅ, R.kh., 2, 33.1
  kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /Context
RRÅ, R.kh., 2, 37.2
  puṭayedbhūdhare yantre dinānte taṃ samuddharet //Context
RRÅ, R.kh., 2, 42.2
  baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //Context
RRÅ, R.kh., 3, 28.1
  ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /Context
RRÅ, R.kh., 4, 10.1
  yojayetsarvarogeṣu dhamedvā bhūdhare pacet /Context
RRÅ, R.kh., 4, 21.2
  andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //Context
RRÅ, R.kh., 4, 30.1
  ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /Context
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Context
RRÅ, R.kh., 4, 38.1
  puṭayedbhūdhare tāvadyāvajjīryati gandhakam /Context
RRÅ, V.kh., 11, 17.2
  puṭaikena pacettaṃ tu bhūdhare vātha mardayet //Context
RRÅ, V.kh., 13, 46.0
  chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //Context
RRÅ, V.kh., 2, 40.1
  bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /Context
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Context
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Context
RRÅ, V.kh., 4, 36.2
  nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //Context
RRÅ, V.kh., 4, 39.2
  dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Context
RRÅ, V.kh., 6, 34.2
  bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //Context
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Context
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Context
RRÅ, V.kh., 7, 45.1
  ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /Context
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Context
RRÅ, V.kh., 7, 47.1
  bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /Context
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Context
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Context
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Context
RRÅ, V.kh., 7, 114.2
  śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Context
RRÅ, V.kh., 7, 118.2
  andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam //Context
RRÅ, V.kh., 8, 47.1
  andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /Context
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Context
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Context
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Context
RRÅ, V.kh., 8, 88.1
  dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /Context
RRÅ, V.kh., 9, 43.2
  bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 44.2
  pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 94.2
  ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //Context
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Context
RRÅ, V.kh., 9, 102.1
  vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /Context
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Context