Fundstellen

RArṇ, 12, 208.1
  tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /Kontext
RArṇ, 12, 209.2
  mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //Kontext
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Kontext
RArṇ, 4, 23.2
  mantro'ghoro'tra japtavyo japānte pūjayedrasam //Kontext
RArṇ, 4, 61.1
  aghorāstrābhidhānena mahāpāśupatena vā /Kontext
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Kontext
RRÅ, R.kh., 1, 32.2
  aghoreṇa ca mantreṇa rasasaṃskārapūjanam //Kontext
RRÅ, R.kh., 1, 33.1
  aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ /Kontext
RRÅ, V.kh., 1, 43.1
  aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet /Kontext
RRÅ, V.kh., 1, 50.1
  aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /Kontext
RRÅ, V.kh., 1, 61.1
  sarvametamaghoreṇa pūjayed aṅkuśānvitam /Kontext
RRS, 7, 25.0
  rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //Kontext