Fundstellen

ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 22.2
  samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 34.2
  saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Kontext
ŚdhSaṃh, 2, 11, 42.2
  tato gajapuṭe paktvā punaramlena mardayet //Kontext
ŚdhSaṃh, 2, 11, 55.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ŚdhSaṃh, 2, 11, 59.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /Kontext
ŚdhSaṃh, 2, 11, 62.2
  veṣṭayedarkapatraiśca samyaggajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 63.1
  punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ /Kontext
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 74.2
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //Kontext
ŚdhSaṃh, 2, 11, 75.1
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam /Kontext
ŚdhSaṃh, 2, 11, 75.2
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //Kontext
ŚdhSaṃh, 2, 12, 37.2
  mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 40.2
  pacenmṛdupuṭenaiva sūtako yāti bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 41.2
  mṛṇmūṣāsaṃpuṭe paktvā sūto yātyeva bhasmatām //Kontext
ŚdhSaṃh, 2, 12, 42.2
  ruddhvā bhāṇḍe paceccullyāṃ yāmayugmaṃ tato nayet //Kontext
ŚdhSaṃh, 2, 12, 47.0
  pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe //Kontext
ŚdhSaṃh, 2, 12, 84.1
  varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet /Kontext
ŚdhSaṃh, 2, 12, 98.2
  pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //Kontext
ŚdhSaṃh, 2, 12, 151.1
  śuṣkaṃ gajapuṭaṃ paktvā cūrṇayetsvāṅgaśītalam /Kontext
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Kontext
ŚdhSaṃh, 2, 12, 173.2
  yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam //Kontext
ŚdhSaṃh, 2, 12, 176.2
  mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //Kontext
ŚdhSaṃh, 2, 12, 186.1
  kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /Kontext
ŚdhSaṃh, 2, 12, 201.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Kontext
ŚdhSaṃh, 2, 12, 201.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 216.1
  dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /Kontext
ŚdhSaṃh, 2, 12, 219.2
  tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //Kontext
ŚdhSaṃh, 2, 12, 231.2
  vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //Kontext
ŚdhSaṃh, 2, 12, 269.2
  kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //Kontext