Fundstellen

RMañj, 2, 29.1
  ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 2, 41.1
  dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /Kontext
RMañj, 2, 45.1
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /Kontext
RMañj, 2, 46.1
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /Kontext
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Kontext
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Kontext
RMañj, 3, 72.2
  śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet //Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Kontext
RMañj, 5, 19.1
  ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ /Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RMañj, 5, 30.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //Kontext
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 5, 64.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /Kontext
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Kontext
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Kontext
RMañj, 6, 38.2
  śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam //Kontext
RMañj, 6, 41.2
  parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //Kontext
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Kontext
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Kontext
RMañj, 6, 60.1
  vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam /Kontext
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 172.2
  andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //Kontext
RMañj, 6, 175.1
  paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam /Kontext
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Kontext
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Kontext
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Kontext
RMañj, 6, 257.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Kontext
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
RMañj, 6, 261.2
  tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //Kontext
RMañj, 6, 275.2
  bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //Kontext
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Kontext
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Kontext
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Kontext
RMañj, 6, 329.1
  mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /Kontext
RMañj, 6, 334.1
  ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /Kontext