Fundstellen

RRÅ, R.kh., 2, 24.1
  bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 2, 27.2
  ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //Kontext
RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Kontext
RRÅ, R.kh., 2, 33.1
  kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /Kontext
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Kontext
RRÅ, R.kh., 3, 10.1
  mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /Kontext
RRÅ, R.kh., 3, 21.2
  liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //Kontext
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Kontext
RRÅ, R.kh., 3, 28.1
  ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Kontext
RRÅ, R.kh., 4, 2.2
  pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //Kontext
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Kontext
RRÅ, R.kh., 4, 6.1
  ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet /Kontext
RRÅ, R.kh., 4, 10.1
  yojayetsarvarogeṣu dhamedvā bhūdhare pacet /Kontext
RRÅ, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÅ, R.kh., 4, 12.2
  śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //Kontext
RRÅ, R.kh., 4, 23.2
  ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //Kontext
RRÅ, R.kh., 4, 26.2
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //Kontext
RRÅ, R.kh., 4, 35.1
  pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /Kontext
RRÅ, R.kh., 4, 36.1
  krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /Kontext
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Kontext
RRÅ, R.kh., 4, 44.2
  dattvā dattvā pacettadvad dhusturādikramād rasam //Kontext
RRÅ, R.kh., 5, 29.1
  vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RRÅ, R.kh., 5, 32.2
  ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //Kontext
RRÅ, R.kh., 5, 40.0
  pacedgajapuṭe taṃ ca mriyate saptadhā puṭaiḥ //Kontext
RRÅ, R.kh., 5, 42.1
  liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /Kontext
RRÅ, R.kh., 5, 47.2
  ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //Kontext
RRÅ, R.kh., 5, 48.1
  kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 11.2
  mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //Kontext
RRÅ, R.kh., 6, 13.2
  goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //Kontext
RRÅ, R.kh., 6, 13.2
  goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //Kontext
RRÅ, R.kh., 6, 14.1
  pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /Kontext
RRÅ, R.kh., 6, 16.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RRÅ, R.kh., 6, 18.1
  taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Kontext
RRÅ, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Kontext
RRÅ, R.kh., 6, 20.2
  peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //Kontext
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 21.2
  evaṃ saptadinaṃ pacyāddivā caikaṃ puṭe niśi //Kontext
RRÅ, R.kh., 6, 28.2
  matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //Kontext
RRÅ, R.kh., 6, 29.1
  tato gajapure pācyaṃ niścandraṃ jāyate'bhrakam /Kontext
RRÅ, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Kontext
RRÅ, R.kh., 6, 33.2
  vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //Kontext
RRÅ, R.kh., 6, 35.2
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam //Kontext
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Kontext
RRÅ, R.kh., 7, 3.1
  vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /Kontext
RRÅ, R.kh., 7, 4.1
  tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 6.1
  tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet /Kontext
RRÅ, R.kh., 7, 7.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 7.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ //Kontext
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Kontext
RRÅ, R.kh., 7, 11.2
  dolāyantre dinaṃ pācyā yāmaṃ chāgasya mūtrake //Kontext
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, R.kh., 7, 22.1
  eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /Kontext
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÅ, R.kh., 7, 25.2
  tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet //Kontext
RRÅ, R.kh., 7, 27.2
  tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /Kontext
RRÅ, R.kh., 7, 32.1
  kulatthasya paceddroṇe vāridroṇena buddhimān /Kontext
RRÅ, R.kh., 7, 45.2
  melayenmāhiṣaiḥ pacyāddadhyādigomayāntikaiḥ //Kontext
RRÅ, R.kh., 8, 5.1
  patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam /Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 15.2
  baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //Kontext
RRÅ, R.kh., 8, 16.1
  evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /Kontext
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Kontext
RRÅ, R.kh., 8, 27.2
  liptvā svarṇasya patrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Kontext
RRÅ, R.kh., 8, 35.2
  ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //Kontext
RRÅ, R.kh., 8, 36.2
  liptvā tārasya patrāṇi ruddhvā saptapuṭe pacet //Kontext
RRÅ, R.kh., 8, 38.2
  śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet //Kontext
RRÅ, R.kh., 8, 40.2
  ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ //Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, R.kh., 8, 51.2
  kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet //Kontext
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Kontext
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 59.2
  ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 65.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //Kontext
RRÅ, R.kh., 8, 70.2
  śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //Kontext
RRÅ, R.kh., 8, 78.2
  kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //Kontext
RRÅ, R.kh., 8, 79.2
  jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 8, 88.2
  tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //Kontext
RRÅ, R.kh., 8, 95.1
  pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 8, 95.2
  evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //Kontext
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 9, 8.1
  trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /Kontext
RRÅ, R.kh., 9, 14.1
  ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /Kontext
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRÅ, R.kh., 9, 32.1
  amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet /Kontext
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Kontext
RRÅ, R.kh., 9, 36.2
  ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet //Kontext
RRÅ, R.kh., 9, 40.2
  pratyekena prapeṣyādau pūrvagarbhapuṭe pacet //Kontext
RRÅ, R.kh., 9, 45.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 9, 55.2
  mṛdvagninā pacettāvad yāvajjīryati gandhakam //Kontext
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Kontext
RRÅ, R.kh., 9, 62.1
  ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /Kontext
RRÅ, V.kh., 1, 29.2
  dolāyantre sāranāle jambīrasthaṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Kontext
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 11.1
  etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 11.2
  punarmardyaṃ punaḥ pācyaṃ yāvadvārāṃścaturdaśa //Kontext
RRÅ, V.kh., 10, 14.2
  ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //Kontext
RRÅ, V.kh., 10, 15.1
  dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 10, 24.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /Kontext
RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 10, 36.2
  pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //Kontext
RRÅ, V.kh., 10, 68.2
  saiṃdhavaṃ ca samaṃ sarvaṃ mūtravargairdinaṃ pacet //Kontext
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Kontext
RRÅ, V.kh., 10, 89.1
  evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 11, 17.2
  puṭaikena pacettaṃ tu bhūdhare vātha mardayet //Kontext
RRÅ, V.kh., 11, 34.1
  dinānte bandhayedvastre dolāyantre tryahaṃ pacet /Kontext
RRÅ, V.kh., 12, 4.2
  dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //Kontext
RRÅ, V.kh., 12, 12.1
  saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Kontext
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 31.2
  trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //Kontext
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Kontext
RRÅ, V.kh., 12, 39.1
  ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /Kontext
RRÅ, V.kh., 12, 44.2
  kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 12, 50.3
  mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //Kontext
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Kontext
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Kontext
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Kontext
RRÅ, V.kh., 12, 81.1
  mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /Kontext
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Kontext
RRÅ, V.kh., 13, 32.2
  mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /Kontext
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Kontext
RRÅ, V.kh., 13, 40.1
  caṇḍāgninā pacettāvadyāvad dvādaśayāmakam /Kontext
RRÅ, V.kh., 13, 77.2
  payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //Kontext
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Kontext
RRÅ, V.kh., 14, 12.2
  dolāyaṃtre dinaṃ pacet /Kontext
RRÅ, V.kh., 14, 23.2
  svarṇaśeṣaṃ bhavedyāvattāvatpācyaṃ ca tatpunaḥ //Kontext
RRÅ, V.kh., 14, 47.1
  saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet /Kontext
RRÅ, V.kh., 14, 50.1
  paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam /Kontext
RRÅ, V.kh., 14, 58.2
  tatkhoṭaṃ sūkṣmacūrṇaṃ ca ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 14, 78.2
  ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 14, 78.2
  ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 14, 83.2
  ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //Kontext
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Kontext
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Kontext
RRÅ, V.kh., 14, 101.1
  pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /Kontext
RRÅ, V.kh., 14, 103.2
  amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 7.1
  kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /Kontext
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 15, 8.2
  punarmardyaṃ punaḥ pācyaṃ yāvaddvādaśavārakam //Kontext
RRÅ, V.kh., 15, 27.1
  nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /Kontext
RRÅ, V.kh., 15, 49.1
  caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /Kontext
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Kontext
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Kontext
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Kontext
RRÅ, V.kh., 15, 119.2
  mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //Kontext
RRÅ, V.kh., 16, 18.1
  puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /Kontext
RRÅ, V.kh., 16, 18.2
  ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //Kontext
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Kontext
RRÅ, V.kh., 16, 42.2
  vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 16, 46.2
  ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 16, 55.2
  vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //Kontext
RRÅ, V.kh., 16, 59.1
  vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /Kontext
RRÅ, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Kontext
RRÅ, V.kh., 16, 76.1
  anena svarṇapatrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Kontext
RRÅ, V.kh., 16, 105.1
  jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /Kontext
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Kontext
RRÅ, V.kh., 16, 108.2
  pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //Kontext
RRÅ, V.kh., 16, 113.2
  kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //Kontext
RRÅ, V.kh., 16, 114.2
  dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //Kontext
RRÅ, V.kh., 16, 116.2
  ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //Kontext
RRÅ, V.kh., 17, 12.2
  karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 17, 63.1
  vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /Kontext
RRÅ, V.kh., 18, 155.2
  liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //Kontext
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Kontext
RRÅ, V.kh., 18, 176.2
  śuddhahāṭakapatrāṇi ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Kontext
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Kontext
RRÅ, V.kh., 19, 4.2
  sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //Kontext
RRÅ, V.kh., 19, 6.2
  madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /Kontext
RRÅ, V.kh., 19, 8.1
  kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /Kontext
RRÅ, V.kh., 19, 10.1
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 11.2
  varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //Kontext
RRÅ, V.kh., 19, 14.2
  varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 16.2
  varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /Kontext
RRÅ, V.kh., 19, 31.2
  ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //Kontext
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Kontext
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Kontext
RRÅ, V.kh., 19, 45.1
  kramavṛddhāgninā paścātpaceddivasapañcakam /Kontext
RRÅ, V.kh., 19, 51.1
  pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /Kontext
RRÅ, V.kh., 19, 53.1
  kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /Kontext
RRÅ, V.kh., 19, 54.1
  raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /Kontext
RRÅ, V.kh., 19, 55.2
  niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //Kontext
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Kontext
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 78.1
  pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 84.2
  pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //Kontext
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Kontext
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Kontext
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Kontext
RRÅ, V.kh., 19, 108.1
  anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /Kontext
RRÅ, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Kontext
RRÅ, V.kh., 2, 23.1
  vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 2, 41.1
  punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /Kontext
RRÅ, V.kh., 2, 49.1
  saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /Kontext
RRÅ, V.kh., 20, 11.2
  tato gajapuṭe pacyāt pārado bandhamāpnuyāt //Kontext
RRÅ, V.kh., 20, 13.2
  utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet //Kontext
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Kontext
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Kontext
RRÅ, V.kh., 20, 26.1
  punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /Kontext
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Kontext
RRÅ, V.kh., 20, 42.2
  yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 20, 51.2
  śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //Kontext
RRÅ, V.kh., 20, 54.1
  karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /Kontext
RRÅ, V.kh., 20, 54.2
  kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 20, 55.2
  samyaggajapuṭe pacyāt mṛto bhavati niścitam //Kontext
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÅ, V.kh., 20, 57.2
  dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 20, 64.2
  ruddhvā gajapuṭe pacyātpunarutthāpya lepayet //Kontext
RRÅ, V.kh., 20, 70.2
  tena nāgasya patrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 70.3
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 20, 81.1
  anena pūrvapatrāṇi praliptāni puṭe pacet /Kontext
RRÅ, V.kh., 20, 82.3
  tadvatpacyātpuṭairevaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 20, 84.2
  bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //Kontext
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 20, 90.2
  ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //Kontext
RRÅ, V.kh., 20, 100.2
  haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //Kontext
RRÅ, V.kh., 20, 125.1
  kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /Kontext
RRÅ, V.kh., 20, 133.1
  pacedatasītailena māsamātraṃ tu sādhakaḥ /Kontext
RRÅ, V.kh., 20, 141.1
  sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet /Kontext
RRÅ, V.kh., 3, 26.3
  marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet //Kontext
RRÅ, V.kh., 3, 33.2
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRÅ, V.kh., 3, 40.2
  tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 47.3
  pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 3, 47.3
  pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 3, 49.2
  jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //Kontext
RRÅ, V.kh., 3, 51.1
  mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat /Kontext
RRÅ, V.kh., 3, 51.2
  punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 3, 62.1
  maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 65.1
  saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 84.2
  tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //Kontext
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Kontext
RRÅ, V.kh., 3, 100.1
  ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 3, 100.2
  tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 3, 106.1
  drāvite nāgavaṅge ca pacettadvadviśuddhaye /Kontext
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 108.1
  lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /Kontext
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Kontext
RRÅ, V.kh., 3, 112.2
  ruddhvā gajapuṭe pacyāt kaṣāyaistraiphalaiḥ punaḥ //Kontext
RRÅ, V.kh., 3, 113.2
  piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 3, 117.2
  pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 119.1
  amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 120.2
  evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe //Kontext
RRÅ, V.kh., 3, 122.2
  liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //Kontext
RRÅ, V.kh., 3, 124.1
  ruddhvā gajapuṭe pacyāttaireva mardayetpuṭet /Kontext
RRÅ, V.kh., 3, 126.1
  ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /Kontext
RRÅ, V.kh., 3, 127.1
  yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 4, 6.2
  bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //Kontext
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Kontext
RRÅ, V.kh., 4, 39.2
  dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Kontext
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Kontext
RRÅ, V.kh., 4, 51.1
  ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Kontext
RRÅ, V.kh., 4, 52.2
  ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 52.2
  ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 54.1
  kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /Kontext
RRÅ, V.kh., 4, 55.2
  paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //Kontext
RRÅ, V.kh., 4, 59.1
  pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /Kontext
RRÅ, V.kh., 4, 60.1
  rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /Kontext
RRÅ, V.kh., 4, 62.0
  liptvā liptvā puṭaiḥ pacyād bhavet //Kontext
RRÅ, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Kontext
RRÅ, V.kh., 4, 74.1
  ruddhvā gajapuṭe pacyād divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 75.1
  anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /Kontext
RRÅ, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 80.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 83.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 86.2
  ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 88.1
  liptvā ruddhvā puṭe pacyātpunastenaiva mardayet /Kontext
RRÅ, V.kh., 4, 113.2
  tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 124.2
  tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 4, 142.1
  ruddhvā gajapuṭe paktvā divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 4, 145.1
  tārāriṣṭasya patrāṇi lepayitvā puṭe pacet /Kontext
RRÅ, V.kh., 4, 148.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 151.2
  ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 152.2
  punaḥ pācyaṃ punaḥ kṣepyaṃ yāvattatraiva śīryate //Kontext
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Kontext
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Kontext
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÅ, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Kontext
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 5, 9.2
  anena sitasvarṇasya patraṃ liptvā puṭe pacet //Kontext
RRÅ, V.kh., 5, 12.2
  liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //Kontext
RRÅ, V.kh., 5, 16.2
  pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 5, 17.1
  punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet /Kontext
RRÅ, V.kh., 5, 37.2
  tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 5, 38.1
  evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 5, 39.1
  pūrvavat puṭapākena pacetsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 6, 3.2
  pacetkacchapayantrasthaṃ puṭaikena samuddharet //Kontext
RRÅ, V.kh., 6, 5.2
  punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //Kontext
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 6, 8.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 6, 10.1
  mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /Kontext
RRÅ, V.kh., 6, 10.2
  samyaggajapuṭenaiva mardya pācyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 6, 21.1
  mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /Kontext
RRÅ, V.kh., 6, 35.2
  lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //Kontext
RRÅ, V.kh., 6, 50.1
  śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /Kontext
RRÅ, V.kh., 6, 64.1
  samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 6, 65.1
  punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt /Kontext
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 6, 69.1
  punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /Kontext
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Kontext
RRÅ, V.kh., 6, 88.2
  pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet //Kontext
RRÅ, V.kh., 6, 99.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 6, 111.1
  kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /Kontext
RRÅ, V.kh., 6, 111.1
  kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /Kontext
RRÅ, V.kh., 6, 113.2
  tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //Kontext
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Kontext
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 6.1
  gandhataile dinaṃ pacyāttato vastrātsamuddharet /Kontext
RRÅ, V.kh., 7, 9.1
  kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /Kontext
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Kontext
RRÅ, V.kh., 7, 38.1
  nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam /Kontext
RRÅ, V.kh., 7, 45.1
  ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 52.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /Kontext
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Kontext
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 7, 67.1
  ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 7, 67.2
  samena pūrvakalkena ruddhvā tadvatpuṭe pacet //Kontext
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 73.2
  gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /Kontext
RRÅ, V.kh., 7, 82.2
  golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //Kontext
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Kontext
RRÅ, V.kh., 7, 95.1
  pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /Kontext
RRÅ, V.kh., 7, 98.2
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 99.1
  punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 7, 103.1
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 103.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Kontext
RRÅ, V.kh., 7, 108.1
  punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /Kontext
RRÅ, V.kh., 7, 114.2
  śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //Kontext
RRÅ, V.kh., 7, 118.2
  andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 7, 125.1
  mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /Kontext
RRÅ, V.kh., 7, 125.2
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 8, 3.2
  pacettasmātsamuddhṛtya punastadvacca mardayet //Kontext
RRÅ, V.kh., 8, 14.1
  evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /Kontext
RRÅ, V.kh., 8, 21.1
  mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 8, 47.1
  andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /Kontext
RRÅ, V.kh., 8, 48.1
  pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /Kontext
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Kontext
RRÅ, V.kh., 8, 60.2
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 8, 61.1
  punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa /Kontext
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÅ, V.kh., 8, 73.1
  liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 8, 73.2
  pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 8, 77.1
  cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /Kontext
RRÅ, V.kh., 8, 78.1
  dattvā vimardayedyāmaṃ pātanāyantrake pacet /Kontext
RRÅ, V.kh., 8, 81.2
  sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //Kontext
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Kontext
RRÅ, V.kh., 8, 84.1
  vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet /Kontext
RRÅ, V.kh., 8, 84.2
  punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //Kontext
RRÅ, V.kh., 8, 88.1
  dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext
RRÅ, V.kh., 8, 115.1
  samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /Kontext
RRÅ, V.kh., 8, 115.2
  sacchidre vālukāyantre kūpyāmāropitaṃ pacet //Kontext
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Kontext
RRÅ, V.kh., 8, 120.2
  pūrvavadvālukāyantre paktvā sattvaṃ samāharet //Kontext
RRÅ, V.kh., 8, 121.1
  sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /Kontext
RRÅ, V.kh., 8, 122.1
  tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /Kontext
RRÅ, V.kh., 8, 123.1
  ityevaṃ saptadhā pācyaṃ samaṃ taile punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 123.2
  tadvacca saptadhā pācyaṃ siddhaṃ kathakena samaṃ samam //Kontext
RRÅ, V.kh., 8, 141.1
  gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /Kontext
RRÅ, V.kh., 8, 142.2
  dattvā dalasya saṃrudhya samyaggajapuṭe pacet //Kontext
RRÅ, V.kh., 8, 143.1
  ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet /Kontext
RRÅ, V.kh., 9, 31.1
  pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 9, 35.2
  tato vastrātsamuddhṛtya nigaḍena tule pacet //Kontext
RRÅ, V.kh., 9, 43.1
  mardayettaptakhalve tu vajramūṣāndhitaṃ pacet /Kontext
RRÅ, V.kh., 9, 44.2
  pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 44.2
  pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Kontext
RRÅ, V.kh., 9, 56.1
  marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /Kontext
RRÅ, V.kh., 9, 57.2
  dolāsvedena paktavyaṃ yāvad bhavati golakam //Kontext
RRÅ, V.kh., 9, 63.2
  kārīṣavahninā pacyāt ahorātrātsamuddharet //Kontext
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Kontext
RRÅ, V.kh., 9, 72.1
  tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Kontext
RRÅ, V.kh., 9, 77.2
  samyaggajapuṭe pacyāttato mūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 9, 81.2
  ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 81.2
  ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 83.2
  devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 9, 84.1
  evaṃ daśapuṭaiḥ pācyaṃ vajratulyaṃ ca hāṭakam /Kontext
RRÅ, V.kh., 9, 85.1
  pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /Kontext
RRÅ, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 88.1
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 89.2
  ruddhvā gajapuṭe pacyāt punarmardyaṃ ca pācayet //Kontext
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Kontext
RRÅ, V.kh., 9, 94.2
  ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //Kontext
RRÅ, V.kh., 9, 96.1
  punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /Kontext
RRÅ, V.kh., 9, 98.2
  caturguṇaṃ svarṇapatraṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 99.1
  mardayedamlavargeṇa tadvadruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 9, 102.1
  vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /Kontext
RRÅ, V.kh., 9, 103.1
  dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /Kontext
RRÅ, V.kh., 9, 110.2
  yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 9, 111.1
  mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /Kontext
RRÅ, V.kh., 9, 123.2
  tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //Kontext