Fundstellen

ÅK, 1, 25, 43.1
  śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām /Kontext
ÅK, 1, 25, 43.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Kontext
ÅK, 1, 25, 46.1
  pacedgajapuṭairevaṃ vārāṇāṃ khalu viṃśatiḥ /Kontext
ÅK, 1, 26, 43.2
  amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //Kontext
ÅK, 1, 26, 65.2
  pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //Kontext
ÅK, 1, 26, 76.2
  pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //Kontext
ÅK, 1, 26, 97.1
  pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /Kontext
ÅK, 1, 26, 107.2
  aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
ÅK, 1, 26, 127.2
  bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //Kontext
ÅK, 1, 26, 128.2
  etaddhi vālukāyantraṃ rasagolādikānpacet //Kontext
ÅK, 1, 26, 130.2
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //Kontext
ÅK, 1, 26, 135.1
  paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /Kontext
ÅK, 2, 1, 21.1
  tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /Kontext
ÅK, 2, 1, 30.1
  tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /Kontext
ÅK, 2, 1, 53.2
  vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //Kontext
ÅK, 2, 1, 57.1
  tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /Kontext
ÅK, 2, 1, 58.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājale /Kontext
ÅK, 2, 1, 58.2
  evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam //Kontext
ÅK, 2, 1, 68.1
  śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /Kontext
ÅK, 2, 1, 69.1
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /Kontext
ÅK, 2, 1, 78.2
  ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //Kontext
ÅK, 2, 1, 80.1
  dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ /Kontext
ÅK, 2, 1, 84.2
  śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //Kontext
ÅK, 2, 1, 85.2
  caṇḍāgninā pacedyāvattāvaddvādaśayāmakam //Kontext
ÅK, 2, 1, 95.1
  ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Kontext
ÅK, 2, 1, 95.2
  dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //Kontext
ÅK, 2, 1, 96.1
  eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /Kontext
ÅK, 2, 1, 97.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ÅK, 2, 1, 97.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
ÅK, 2, 1, 101.2
  sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //Kontext
ÅK, 2, 1, 102.1
  ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /Kontext
ÅK, 2, 1, 107.2
  ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //Kontext
ÅK, 2, 1, 108.1
  dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /Kontext
ÅK, 2, 1, 113.1
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /Kontext
ÅK, 2, 1, 124.2
  mṛdvagninā pacettāvadyāvaddravati golakam //Kontext
ÅK, 2, 1, 142.2
  śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //Kontext
ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 152.2
  mustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet //Kontext
ÅK, 2, 1, 161.1
  kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /Kontext
ÅK, 2, 1, 166.1
  ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /Kontext
ÅK, 2, 1, 166.2
  matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //Kontext
ÅK, 2, 1, 167.1
  evaṃ gajapuṭaiḥ pācyaṃ 'bhrakam /Kontext
ÅK, 2, 1, 168.2
  pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //Kontext
ÅK, 2, 1, 171.2
  vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 172.1
  dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //Kontext
ÅK, 2, 1, 174.1
  piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /Kontext
ÅK, 2, 1, 176.1
  mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam /Kontext
ÅK, 2, 1, 177.1
  yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet /Kontext
ÅK, 2, 1, 177.2
  evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //Kontext
ÅK, 2, 1, 177.2
  evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet //Kontext
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Kontext
ÅK, 2, 1, 250.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /Kontext
ÅK, 2, 1, 312.2
  karīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ //Kontext
ÅK, 2, 1, 325.2
  dolāyantre pacettāvadyāvannirmalatā bhavet //Kontext
ÅK, 2, 1, 361.1
  tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /Kontext