Fundstellen

ÅK, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Kontext
ÅK, 1, 26, 150.1
  upādānaṃ bhavettasyā mṛttikā lohameva ca /Kontext
ÅK, 1, 26, 152.2
  mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //Kontext
ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
ÅK, 1, 26, 162.2
  vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //Kontext
ÅK, 1, 26, 163.1
  gārāśca mṛttikā tulyā sarvairetairvinirmitā /Kontext
ÅK, 1, 26, 179.1
  dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /Kontext
ÅK, 1, 26, 180.1
  gārā dagdhāstuṣā dagdhā valmīkamṛttikā /Kontext
ÅK, 1, 26, 185.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //Kontext
ÅK, 1, 26, 186.2
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //Kontext
ÅK, 1, 26, 189.2
  valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //Kontext
ÅK, 2, 1, 222.1
  raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /Kontext
ÅK, 2, 1, 224.2
  bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet //Kontext
ÅK, 2, 1, 360.1
  sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā /Kontext