Fundstellen

RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Kontext
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Kontext
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Kontext
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Kontext
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Kontext
RArṇ, 12, 4.1
  niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Kontext
RArṇ, 12, 107.1
  haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /Kontext
RArṇ, 12, 132.0
  citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //Kontext
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Kontext
RArṇ, 12, 220.2
  gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //Kontext
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Kontext
RArṇ, 12, 244.2
  gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //Kontext
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Kontext
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Kontext
RArṇ, 12, 315.2
  yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ //Kontext
RArṇ, 17, 21.1
  asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam /Kontext
RArṇ, 17, 52.2
  gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //Kontext
RArṇ, 5, 29.2
  rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /Kontext
RArṇ, 6, 49.2
  kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //Kontext
RArṇ, 6, 129.2
  vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //Kontext